Original

रक्षसा निग्रहं प्राप्य रामस्य महिषी प्रिया ।क्लिश्यमानापि सुश्रोणी राममेवान्वपद्यत ॥ १० ॥

Segmented

रक्षसा निग्रहम् प्राप्य रामस्य महिषी प्रिया क्लिः अपि सुश्रोणी रामम् एव अन्वपद्यत

Analysis

Word Lemma Parse
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
निग्रहम् निग्रह pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
रामस्य राम pos=n,g=m,c=6,n=s
महिषी महिषी pos=n,g=f,c=1,n=s
प्रिया प्रिय pos=a,g=f,c=1,n=s
क्लिः क्लिश् pos=va,g=f,c=1,n=s,f=part
अपि अपि pos=i
सुश्रोणी सुश्रोणी pos=n,g=f,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
एव एव pos=i
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan