Original

भीमसेन उवाच ।धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च ।यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणावुभौ ॥ १ ॥

Segmented

भीमसेन उवाच धिग् अस्तु मे बाहु-बलम् गाण्डीवम् फल्गुनस्य च यत् ते रक्तौ पुरा भूत्वा पाणी कृत-किणौ उभौ

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
pos=i
यत् यत् pos=i
ते त्वद् pos=n,g=,c=6,n=s
रक्तौ रक्त pos=a,g=m,c=1,n=d
पुरा पुरा pos=i
भूत्वा भू pos=vi
पाणी पाणि pos=n,g=m,c=1,n=d
कृत कृ pos=va,comp=y,f=part
किणौ किण pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d