Original

ये च केचिन्नियोत्स्यन्ति समाजेषु नियोधकाः ।तानहं निहनिष्यामि प्रीतिं तस्य विवर्धयन् ॥ ५ ॥

Segmented

ये च केचिद् नियोत्स्यन्ति समाजेषु नियोधकाः तान् अहम् निहनिष्यामि प्रीतिम् तस्य विवर्धयन्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
नियोत्स्यन्ति नियुध् pos=v,p=3,n=p,l=lrt
समाजेषु समाज pos=n,g=m,c=7,n=p
नियोधकाः नियोधक pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
निहनिष्यामि निहन् pos=v,p=1,n=s,l=lrt
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विवर्धयन् विवर्धय् pos=va,g=m,c=1,n=s,f=part