Original

द्विपा वा बलिनो राजन्वृषभा वा महाबलाः ।विनिग्राह्या यदि मया निग्रहीष्यामि तानपि ॥ ४ ॥

Segmented

द्विपा वा बलिनो राजन् वृषभा वा महा-बलाः विनिग्राह्या यदि मया निग्रहीष्यामि तान् अपि

Analysis

Word Lemma Parse
द्विपा द्विप pos=n,g=m,c=1,n=p
वा वा pos=i
बलिनो बलिन् pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
वृषभा वृषभ pos=n,g=m,c=1,n=p
वा वा pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
विनिग्राह्या विनिग्रह् pos=va,g=m,c=1,n=p,f=krtya
यदि यदि pos=i
मया मद् pos=n,g=,c=3,n=s
निग्रहीष्यामि निग्रह् pos=v,p=1,n=s,l=lrt
तान् तद् pos=n,g=m,c=2,n=p
अपि अपि pos=i