Original

आहरिष्यामि दारूणां निचयान्महतोऽपि च ।तत्प्रेक्ष्य विपुलं कर्म राजा प्रीतो भविष्यति ॥ ३ ॥

Segmented

आहरिष्यामि दारूणाम् निचयात् महतः ऽपि च तत् प्रेक्ष्य विपुलम् कर्म राजा प्रीतो भविष्यति

Analysis

Word Lemma Parse
आहरिष्यामि आहृ pos=v,p=1,n=s,l=lrt
दारूणाम् दारु pos=n,g=m,c=6,n=p
निचयात् निचय pos=n,g=m,c=5,n=s
महतः महत् pos=a,g=m,c=5,n=s
ऽपि अपि pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
विपुलम् विपुल pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
भविष्यति भू pos=v,p=3,n=s,l=lrt