Original

गीतं नृत्तं विचित्रं च वादित्रं विविधं तथा ।शिक्षयिष्याम्यहं राजन्विराटभवने स्त्रियः ॥ २४ ॥

Segmented

गीतम् नृत्तम् विचित्रम् च वादित्रम् विविधम् तथा शिक्षयिष्यामि अहम् राजन् विराट-भवने स्त्रियः

Analysis

Word Lemma Parse
गीतम् गीत pos=n,g=n,c=2,n=s
नृत्तम् नृत्त pos=n,g=n,c=2,n=s
विचित्रम् विचित्र pos=a,g=n,c=2,n=s
pos=i
वादित्रम् वादित्र pos=n,g=n,c=2,n=s
विविधम् विविध pos=a,g=n,c=2,n=s
तथा तथा pos=i
शिक्षयिष्यामि शिक्षय् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विराट विराट pos=n,comp=y
भवने भवन pos=n,g=n,c=7,n=s
स्त्रियः स्त्री pos=n,g=f,c=2,n=p