Original

मृगाणामिव शार्दूलो गरुडः पततामिव ।वरः संनह्यमानानामर्जुनः किं करिष्यति ॥ २० ॥

Segmented

मृगाणाम् इव शार्दूलो गरुडः पतताम् इव वरः संनह्यमानानाम् अर्जुनः किम् करिष्यति

Analysis

Word Lemma Parse
मृगाणाम् मृग pos=n,g=m,c=6,n=p
इव इव pos=i
शार्दूलो शार्दूल pos=n,g=m,c=1,n=s
गरुडः गरुड pos=n,g=m,c=1,n=s
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
इव इव pos=i
वरः वर pos=a,g=m,c=1,n=s
संनह्यमानानाम् संनह् pos=va,g=m,c=6,n=p,f=part
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt