Original

सूपानस्य करिष्यामि कुशलोऽस्मि महानसे ।कृतपूर्वाणि यैरस्य व्यञ्जनानि सुशिक्षितैः ।तानप्यभिभविष्यामि प्रीतिं संजनयन्नहम् ॥ २ ॥

Segmented

सूपान् अस्य करिष्यामि कुशलो ऽस्मि महानसे कृत-पूर्वाणि यैः अस्य व्यञ्जनानि सु शिक्षितैः तान् अपि अभिभविष्यामि प्रीतिम् संजनयन्न् अहम्

Analysis

Word Lemma Parse
सूपान् सूप pos=n,g=m,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
कुशलो कुशल pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
महानसे महानस pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
पूर्वाणि पूर्व pos=n,g=n,c=1,n=p
यैः यद् pos=n,g=m,c=3,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
व्यञ्जनानि व्यञ्जन pos=n,g=n,c=1,n=p
सु सु pos=i
शिक्षितैः शिक्षय् pos=va,g=m,c=3,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
अपि अपि pos=i
अभिभविष्यामि अभिभू pos=v,p=1,n=s,l=lrt
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
संजनयन्न् संजनय् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s