Original

हिमवानिव शैलानां समुद्रः सरितामिव ।त्रिदशानां यथा शक्रो वसूनामिव हव्यवाट् ॥ १९ ॥

Segmented

हिमवान् इव शैलानाम् समुद्रः सरिताम् इव त्रिदशानाम् यथा शक्रो वसूनाम् इव हव्यवाट्

Analysis

Word Lemma Parse
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
शैलानाम् शैल pos=n,g=m,c=6,n=p
समुद्रः समुद्र pos=n,g=m,c=1,n=s
सरिताम् सरित् pos=n,g=f,c=6,n=p
इव इव pos=i
त्रिदशानाम् त्रिदश pos=n,g=m,c=6,n=p
यथा यथा pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
वसूनाम् वसु pos=n,g=m,c=6,n=p
इव इव pos=i
हव्यवाट् हव्यवह् pos=n,g=,c=1,n=s