Original

यं मन्ये द्वादशं रुद्रमादित्यानां त्रयोदशम् ।यस्य बाहू समौ दीर्घौ ज्याघातकठिनत्वचौ ।दक्षिणे चैव सव्ये च गवामिव वहः कृतः ॥ १८ ॥

Segmented

यम् मन्ये द्वादशम् रुद्रम् आदित्यानाम् त्रयोदशम् यस्य बाहू समौ दीर्घौ ज्या-घात-कठिन-त्वच् दक्षिणे च एव सव्ये च गवाम् इव वहः कृतः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
द्वादशम् द्वादश pos=a,g=m,c=2,n=s
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
आदित्यानाम् आदित्य pos=n,g=m,c=6,n=p
त्रयोदशम् त्रयोदश pos=a,g=m,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
बाहू बाहु pos=n,g=m,c=1,n=d
समौ सम pos=n,g=m,c=1,n=d
दीर्घौ दीर्घ pos=a,g=m,c=1,n=d
ज्या ज्या pos=n,comp=y
घात घात pos=n,comp=y
कठिन कठिन pos=a,comp=y
त्वच् त्वच् pos=n,g=m,c=1,n=d
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
pos=i
एव एव pos=i
सव्ये सव्य pos=a,g=m,c=7,n=s
pos=i
गवाम् गो pos=n,g=,c=6,n=p
इव इव pos=i
वहः वह pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part