Original

सोऽयमिन्द्रादनवरो वासुदेवाच्च भारत ।गाण्डीवधन्वा श्वेताश्वो बीभत्सुः किं करिष्यति ॥ १६ ॥

Segmented

सो ऽयम् इन्द्राद् अनवरो वासुदेवात् च भारत गाण्डीवधन्वा श्वेताश्वो बीभत्सुः किम् करिष्यति

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इन्द्राद् इन्द्र pos=n,g=m,c=5,n=s
अनवरो अनवर pos=a,g=m,c=1,n=s
वासुदेवात् वासुदेव pos=n,g=m,c=5,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
गाण्डीवधन्वा गाण्डीवधन्वन् pos=n,g=m,c=1,n=s
श्वेताश्वो श्वेताश्व pos=n,g=m,c=1,n=s
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt