Original

यथैतानि विशिष्टानि जात्यां जात्यां वृकोदर ।एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम् ॥ १५ ॥

Segmented

यथा एतानि विशिष्टानि जात्याम् जात्याम् वृकोदर एवम् युवा गुडाकेशः श्रेष्ठः सर्व-धनुष्मताम्

Analysis

Word Lemma Parse
यथा यथा pos=i
एतानि एतद् pos=n,g=n,c=1,n=p
विशिष्टानि विशिष् pos=va,g=n,c=1,n=p,f=part
जात्याम् जाति pos=n,g=f,c=7,n=s
जात्याम् जाति pos=n,g=f,c=7,n=s
वृकोदर वृकोदर pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
युवा युवन् pos=n,g=m,c=1,n=s
गुडाकेशः गुडाकेश pos=n,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p