Original

धृतराष्ट्रश्च नागानां हस्तिष्वैरावतो वरः ।पुत्रः प्रियाणामधिको भार्या च सुहृदां वरा ॥ १४ ॥

Segmented

धृतराष्ट्रः च नागानाम् हस्तिषु ऐरावतः वरः पुत्रः प्रियाणाम् अधिको भार्या च सुहृदाम् वरा

Analysis

Word Lemma Parse
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
नागानाम् नाग pos=n,g=m,c=6,n=p
हस्तिषु हस्तिन् pos=n,g=m,c=7,n=p
ऐरावतः ऐरावत pos=n,g=m,c=1,n=s
वरः वर pos=a,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रियाणाम् प्रिय pos=a,g=m,c=6,n=p
अधिको अधिक pos=a,g=m,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
pos=i
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
वरा वर pos=a,g=f,c=1,n=s