Original

आयुधानां वरो वज्रः ककुद्मी च गवां वरः ।ह्रदानामुदधिः श्रेष्ठः पर्जन्यो वर्षतां वरः ॥ १३ ॥

Segmented

आयुधानाम् वरो वज्रः ककुद्मी च गवाम् वरः ह्रदानाम् उदधिः श्रेष्ठः पर्जन्यो वर्षताम् वरः

Analysis

Word Lemma Parse
आयुधानाम् आयुध pos=n,g=n,c=6,n=p
वरो वर pos=a,g=m,c=1,n=s
वज्रः वज्र pos=n,g=m,c=1,n=s
ककुद्मी ककुद्मिन् pos=n,g=m,c=1,n=s
pos=i
गवाम् गो pos=n,g=,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
ह्रदानाम् ह्रद pos=n,g=n,c=6,n=p
उदधिः उदधि pos=n,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
पर्जन्यो पर्जन्य pos=n,g=m,c=1,n=s
वर्षताम् वृष् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s