Original

सूर्यः प्रतपतां श्रेष्ठो द्विपदां ब्राह्मणो वरः ।आशीविषश्च सर्पाणामग्निस्तेजस्विनां वरः ॥ १२ ॥

Segmented

सूर्यः प्रतपताम् श्रेष्ठो द्विपदाम् ब्राह्मणो वरः आशीविषः च सर्पाणाम् अग्निः तेजस्विनाम् वरः

Analysis

Word Lemma Parse
सूर्यः सूर्य pos=n,g=m,c=1,n=s
प्रतपताम् प्रतप् pos=va,g=m,c=6,n=p,f=part
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वरः वर pos=a,g=m,c=1,n=s
आशीविषः आशीविष pos=n,g=m,c=1,n=s
pos=i
सर्पाणाम् सर्प pos=n,g=m,c=6,n=p
अग्निः अग्नि pos=n,g=m,c=1,n=s
तेजस्विनाम् तेजस्विन् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s