Original

योऽयमासाद्य तं दावं तर्पयामास पावकम् ।विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान् ।श्रेष्ठः प्रतियुधां नाम सोऽर्जुनः किं करिष्यति ॥ ११ ॥

Segmented

यो ऽयम् आसाद्य तम् दावम् तर्पयामास पावकम् विजित्वा एक-रथेन इन्द्रम् हत्वा पन्नग-राक्षसान् श्रेष्ठः प्रतियुधाम् नाम सो ऽर्जुनः किम् करिष्यति

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आसाद्य आसादय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
दावम् दाव pos=n,g=m,c=2,n=s
तर्पयामास तर्पय् pos=v,p=3,n=s,l=lit
पावकम् पावक pos=n,g=m,c=2,n=s
विजित्वा विजि pos=vi
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
पन्नग पन्नग pos=n,comp=y
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
प्रतियुधाम् प्रतियुध् pos=n,g=m,c=6,n=p
नाम नाम pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt