Original

महाबलं महाबाहुमजितं कुरुनन्दनम् ।सोऽयं किं कर्म कौन्तेयः करिष्यति धनंजयः ॥ १० ॥

Segmented

महा-बलम् महा-बाहुम् अजितम् कुरु-नन्दनम् सो ऽयम् किम् कर्म कौन्तेयः करिष्यति धनंजयः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
अजितम् अजित pos=a,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
धनंजयः धनंजय pos=n,g=m,c=1,n=s