Original

यत्तु मे वचनस्यास्य कथितस्य प्रयोजनम् ।पृच्छ मां दुःखितां तत्त्वमपृष्टा वा ब्रवीमि ते ॥ ९ ॥

Segmented

यत् तु मे वचनस्य अस्य कथितस्य प्रयोजनम् पृच्छ माम् दुःखिताम् तत् त्वम् अपृष्टा वा ब्रवीमि ते

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
वचनस्य वचन pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
कथितस्य कथय् pos=va,g=n,c=6,n=s,f=part
प्रयोजनम् प्रयोजन pos=n,g=n,c=1,n=s
पृच्छ प्रच्छ् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपृष्टा अपृष्ट pos=a,g=f,c=1,n=s
वा वा pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s