Original

दैवेन किल यस्यार्थः सुनीतोऽपि विपद्यते ।दैवस्य चागमे यत्नस्तेन कार्यो विजानता ॥ ८ ॥

Segmented

दैवेन किल यस्य अर्थः सु नीतः ऽपि विपद्यते दैवस्य च आगमे यत्नः तेन कार्यो विजानता

Analysis

Word Lemma Parse
दैवेन दैव pos=n,g=n,c=3,n=s
किल किल pos=i
यस्य यद् pos=n,g=m,c=6,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
सु सु pos=i
नीतः नी pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
विपद्यते विपद् pos=v,p=3,n=s,l=lat
दैवस्य दैव pos=n,g=n,c=6,n=s
pos=i
आगमे आगम pos=n,g=m,c=7,n=s
यत्नः यत्न pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
विजानता विज्ञा pos=va,g=m,c=3,n=s,f=part