Original

तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान् ।ततः परमदुःखार्त इदं वचनमब्रवीत् ॥ ३० ॥

Segmented

तौ गृहीत्वा च कौन्तेयो बाष्पम् उत्सृज्य वीर्यवान् ततः परम-दुःख-आर्तः इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
गृहीत्वा ग्रह् pos=vi
pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
ततः ततस् pos=i
परम परम pos=a,comp=y
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan