Original

अनित्या किल मर्त्यानामर्थसिद्धिर्जयाजयौ ।इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ॥ ३ ॥

Segmented

अनित्या किल मर्त्यानाम् अर्थ-सिद्धिः जय-अजयौ इति कृत्वा प्रतीक्षामि भर्तॄणाम् उदयम् पुनः

Analysis

Word Lemma Parse
अनित्या अनित्य pos=a,g=f,c=1,n=s
किल किल pos=i
मर्त्यानाम् मर्त्य pos=n,g=m,c=6,n=p
अर्थ अर्थ pos=n,comp=y
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
जय जय pos=n,comp=y
अजयौ अजय pos=n,g=m,c=1,n=d
इति इति pos=i
कृत्वा कृ pos=vi
प्रतीक्षामि प्रतीक्ष् pos=v,p=1,n=s,l=lat
भर्तॄणाम् भर्तृ pos=n,g=m,c=6,n=p
उदयम् उदय pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i