Original

ततस्तस्याः करौ शूनौ किणबद्धौ वृकोदरः ।मुखमानीय वेपन्त्या रुरोद परवीरहा ॥ २९ ॥

Segmented

ततस् तस्याः करौ शूनौ किण-बद्धौ वृकोदरः मुखम् आनीय वेपन्त्या रुरोद पर-वीर-हा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
करौ कर pos=n,g=m,c=2,n=d
शूनौ श्वि pos=va,g=m,c=2,n=d,f=part
किण किण pos=n,comp=y
बद्धौ बन्ध् pos=va,g=m,c=1,n=d,f=part
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
आनीय आनी pos=vi
वेपन्त्या विप् pos=va,g=f,c=6,n=s,f=part
रुरोद रुद् pos=v,p=3,n=s,l=lit
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s