Original

नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा ।अभाग्या यत्तु जीवामि मर्तव्ये सति पाण्डव ॥ २८ ॥

Segmented

न अल्पम् कृतम् मया भीम देवानाम् किल्बिषम् पुरा अभाग्या यत् तु जीवामि मर्तव्ये सति पाण्डव

Analysis

Word Lemma Parse
pos=i
अल्पम् अल्प pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
भीम भीम pos=n,g=m,c=8,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
किल्बिषम् किल्बिष pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
अभाग्या अभाग्य pos=a,g=f,c=1,n=s
यत् यत् pos=i
तु तु pos=i
जीवामि जीव् pos=v,p=1,n=s,l=lat
मर्तव्ये मृ pos=va,g=m,c=7,n=s,f=krtya
सति अस् pos=va,g=m,c=7,n=s,f=part
पाण्डव पाण्डव pos=n,g=m,c=8,n=s