Original

वैशंपायन उवाच ।सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी ।रुरोद शनकैः कृष्णा भीमसेनमुदीक्षती ॥ २६ ॥

Segmented

वैशंपायन उवाच सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी रुरोद शनकैः कृष्णा भीमसेनम् उदीक्षती

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
कीर्तयन्ती कीर्तय् pos=va,g=f,c=1,n=s,f=part
दुःखानि दुःख pos=n,g=n,c=2,n=p
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
भामिनी भामिनी pos=n,g=f,c=1,n=s
रुरोद रुद् pos=v,p=3,n=s,l=lit
शनकैः शनकैस् pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
उदीक्षती उदीक्ष् pos=va,g=f,c=1,n=s,f=part