Original

किं नु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा ।नान्यपिष्टं हि मत्स्यस्य चन्दनं किल रोचते ॥ २५ ॥

Segmented

किम् नु वक्ष्यति सम्राण् माम् वर्णकः सु कृतः न वा न अन्य-पिष्टम् हि मत्स्यस्य चन्दनम् किल रोचते

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
सम्राण् सम्राज् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
वर्णकः वर्णक pos=n,g=m,c=1,n=s
सु सु pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
pos=i
वा वा pos=i
pos=i
अन्य अन्य pos=n,comp=y
पिष्टम् पिष् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
मत्स्यस्य मत्स्य pos=n,g=m,c=6,n=s
चन्दनम् चन्दन pos=n,g=n,c=1,n=s
किल किल pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat