Original

द्रौपद्युवाच ।बिभेमि कुन्त्या या नाहं युष्माकं वा कदाचन ।साद्याग्रतो विराटस्य भीता तिष्ठामि किंकरी ॥ २४ ॥

Segmented

द्रौपदी उवाच बिभेमि कुन्त्या या न अहम् युष्माकम् वा कदाचन सादयित्वा अग्रतस् विराटस्य भीता तिष्ठामि किंकरी

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बिभेमि भी pos=v,p=1,n=s,l=lat
कुन्त्या कुन्ती pos=n,g=f,c=5,n=s
या यद् pos=n,g=f,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
युष्माकम् त्वद् pos=n,g=,c=6,n=p
वा वा pos=i
कदाचन कदाचन pos=i
सादयित्वा सादय् pos=vi
अग्रतस् अग्रतस् pos=i
विराटस्य विराट pos=n,g=m,c=6,n=s
भीता भी pos=va,g=f,c=1,n=s,f=part
तिष्ठामि स्था pos=v,p=1,n=s,l=lat
किंकरी किंकरी pos=n,g=f,c=1,n=s