Original

वैशंपायन उवाच ।इत्यस्य दर्शयामास किणबद्धौ करावुभौ ॥ २३ ॥

Segmented

वैशंपायन उवाच इति अस्य दर्शयामास किण-बद्धौ करौ उभौ

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
किण किण pos=n,comp=y
बद्धौ बन्ध् pos=va,g=m,c=2,n=d,f=part
करौ कर pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d