Original

या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः ।अन्यत्र कुन्त्या भद्रं ते साद्य पिंषामि चन्दनम् ।पश्य कौन्तेय पाणी मे नैवं यौ भवतः पुरा ॥ २२ ॥

Segmented

या न जातु स्वयम् पिंषे गात्र-उद्वर्तनम् आत्मनः अन्यत्र कुन्त्या भद्रम् ते सा अद्य पिंषामि चन्दनम् पश्य कौन्तेय पाणी मे न एवम् यौ भवतः पुरा

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
pos=i
जातु जातु pos=i
स्वयम् स्वयम् pos=i
पिंषे पिष् pos=v,p=1,n=s,l=lat
गात्र गात्र pos=n,comp=y
उद्वर्तनम् उद्वर्तन pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
अन्यत्र अन्यत्र pos=i
कुन्त्या कुन्ती pos=n,g=f,c=6,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
अद्य अद्य pos=i
पिंषामि पिष् pos=v,p=1,n=s,l=lat
चन्दनम् चन्दन pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
पाणी पाणि pos=n,g=m,c=2,n=d
मे मद् pos=n,g=,c=6,n=s
pos=i
एवम् एवम् pos=i
यौ यद् pos=n,g=m,c=1,n=d
भवतः भू pos=v,p=3,n=d,l=lat
पुरा पुरा pos=i