Original

यस्याः पुरःसरा आसन्पृष्ठतश्चानुगामिनः ।साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी ।इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत् ॥ २१ ॥

Segmented

यस्याः पुरःसरा आसन् पृष्ठतस् च अनुगामिन् सा अहम् अद्य सुदेष्णायाः पुरः पश्चात् च गामिनी इदम् तु दुःखम् कौन्तेय मे असह्यम् निबोध तत्

Analysis

Word Lemma Parse
यस्याः यद् pos=n,g=f,c=6,n=s
पुरःसरा पुरःसर pos=a,g=m,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
पृष्ठतस् पृष्ठतस् pos=i
pos=i
अनुगामिन् अनुगामिन् pos=a,g=m,c=1,n=p
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
सुदेष्णायाः सुदेष्णा pos=n,g=f,c=6,n=s
पुरः पुरस् pos=i
पश्चात् पश्चात् pos=i
pos=i
गामिनी गामिन् pos=a,g=f,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
तु तु pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
असह्यम् असह्य pos=a,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s