Original

विक्रियां पश्य मे तीव्रां राजपुत्र्याः परंतप ।आसे कालमुपासीना सर्वं दुःखं किलार्तवत् ॥ २ ॥

Segmented

विक्रियाम् पश्य मे तीव्राम् राज-पुत्र्याः परंतप आसे कालम् उपासीना सर्वम् दुःखम् किल आर्त-वत्

Analysis

Word Lemma Parse
विक्रियाम् विक्रिया pos=n,g=f,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
तीव्राम् तीव्र pos=a,g=f,c=2,n=s
राज राजन् pos=n,comp=y
पुत्र्याः पुत्री pos=n,g=f,c=6,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
आसे आस् pos=v,p=1,n=s,l=lat
कालम् काल pos=n,g=m,c=2,n=s
उपासीना उपास् pos=va,g=f,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
किल किल pos=i
आर्त आर्त pos=a,comp=y
वत् वत् pos=i