Original

पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा ।युष्मासु ध्रियमाणेषु पश्य कालस्य पर्ययम् ॥ १९ ॥

Segmented

पश्य पाण्डव मे ऽवस्थाम् यथा न अर्हामि वै तथा युष्मासु ध्रियमाणेषु पश्य कालस्य पर्ययम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
ऽवस्थाम् अवस्था pos=n,g=f,c=2,n=s
यथा यथा pos=i
pos=i
अर्हामि अर्ह् pos=v,p=1,n=s,l=lat
वै वै pos=i
तथा तथा pos=i
युष्मासु त्वद् pos=n,g=,c=7,n=p
ध्रियमाणेषु धृ pos=va,g=m,c=7,n=p,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
कालस्य काल pos=n,g=m,c=6,n=s
पर्ययम् पर्यय pos=n,g=m,c=2,n=s