Original

नादैविकमिदं मन्ये यत्र पार्थो धनंजयः ।भीमधन्वा महाबाहुरास्ते शान्त इवानलः ॥ १६ ॥

Segmented

न अदैविकम् इदम् मन्ये यत्र पार्थो धनंजयः भीम-धन्वा महा-बाहुः आस्ते शान्त इव अनलः

Analysis

Word Lemma Parse
pos=i
अदैविकम् अदैविक pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
यत्र यत्र pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
धन्वा धन्वन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
शान्त शम् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s