Original

वर्णावकाशमपि मे पश्य पाण्डव यादृशम् ।यादृशो मे न तत्रासीद्दुःखे परमके तदा ॥ १४ ॥

Segmented

वर्ण-अवकाशम् अपि मे पश्य पाण्डव यादृशम् यादृशो मे न तत्र आसीत् दुःखे परमके तदा

Analysis

Word Lemma Parse
वर्ण वर्ण pos=n,comp=y
अवकाशम् अवकाश pos=n,g=m,c=2,n=s
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
यादृशम् यादृश pos=a,g=m,c=2,n=s
यादृशो यादृश pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
दुःखे दुःख pos=n,g=n,c=7,n=s
परमके परमक pos=a,g=n,c=7,n=s
तदा तदा pos=i