Original

नूनं हि बालया धातुर्मया वै विप्रियं कृतम् ।यस्य प्रसादाद्दुर्नीतं प्राप्तास्मि भरतर्षभ ॥ १३ ॥

Segmented

नूनम् हि बालया धातुः मया वै विप्रियम् कृतम् यस्य प्रसादाद् दुर्नीतम् प्राप्ता अस्मि भरत-ऋषभ

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
हि हि pos=i
बालया बाला pos=n,g=f,c=3,n=s
धातुः धातृ pos=n,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
वै वै pos=i
विप्रियम् विप्रिय pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
प्रसादाद् प्रसाद pos=n,g=m,c=5,n=s
दुर्नीतम् दुर्नीत pos=n,g=n,c=2,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s