Original

भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परवीरहन् ।एवं समुदिता नारी का न्वन्या दुःखिता भवेत् ॥ १२ ॥

Segmented

भ्रातृभिः श्वशुरैः पुत्रैः बहुभिः पर-वीर-हा एवम् समुदिता नारी का नु अन्या दुःखिता भवेत्

Analysis

Word Lemma Parse
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
श्वशुरैः श्वशुर pos=n,g=m,c=3,n=p
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
समुदिता संवद् pos=va,g=f,c=1,n=s,f=part
नारी नारी pos=n,g=f,c=1,n=s
का pos=n,g=f,c=1,n=s
नु नु pos=i
अन्या अन्य pos=n,g=f,c=1,n=s
दुःखिता दुःखित pos=a,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin