Original

कुरून्परिभवन्सर्वान्पाञ्चालानपि भारत ।पाण्डवेयांश्च संप्राप्तो मम क्लेशो ह्यरिंदम ॥ ११ ॥

Segmented

कुरून् परिभवन् सर्वान् पाञ्चालान् अपि भारत पाण्डवेयान् च सम्प्राप्तो मम क्लेशो हि अरिन्दम

Analysis

Word Lemma Parse
कुरून् कुरु pos=n,g=m,c=2,n=p
परिभवन् परिभू pos=va,g=m,c=1,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
अपि अपि pos=i
भारत भारत pos=n,g=m,c=8,n=s
पाण्डवेयान् पाण्डवेय pos=n,g=m,c=2,n=p
pos=i
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
क्लेशो क्लेश pos=n,g=m,c=1,n=s
हि हि pos=i
अरिन्दम अरिंदम pos=a,g=m,c=8,n=s