Original

द्रौपद्युवाच ।अहं सैरन्ध्रिवेषेण चरन्ती राजवेश्मनि ।शौचदास्मि सुदेष्णाया अक्षधूर्तस्य कारणात् ॥ १ ॥

Segmented

द्रौपदी उवाच अहम् सैरन्ध्री-वेषेण चरन्ती राज-वेश्मनि शौच-दा अस्मि सुदेष्णाया अक्ष-धूर्तस्य कारणात्

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
सैरन्ध्री सैरन्ध्री pos=n,comp=y
वेषेण वेष pos=n,g=m,c=3,n=s
चरन्ती चर् pos=va,g=f,c=1,n=s,f=part
राज राजन् pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
शौच शौच pos=n,comp=y
दा pos=a,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
सुदेष्णाया सुदेष्णा pos=n,g=f,c=6,n=s
अक्ष अक्ष pos=n,comp=y
धूर्तस्य धूर्त pos=n,g=m,c=6,n=s
कारणात् कारण pos=n,g=n,c=5,n=s