Original

यः सदेवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत् ।सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा ॥ ९ ॥

Segmented

यः स देवान् मनुष्यान् च सर्पान् च एक-रथः ऽजयत् सो ऽयम् राज्ञो विराटस्य कन्यानाम् नर्तको युवा

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
देवान् देव pos=n,g=m,c=2,n=p
मनुष्यान् मनुष्य pos=n,g=m,c=2,n=p
pos=i
सर्पान् सर्प pos=n,g=m,c=2,n=p
pos=i
एक एक pos=n,comp=y
रथः रथ pos=n,g=m,c=1,n=s
ऽजयत् जि pos=v,p=3,n=s,l=lan
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
विराटस्य विराट pos=n,g=m,c=6,n=s
कन्यानाम् कन्या pos=n,g=f,c=6,n=p
नर्तको नर्तक pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s