Original

तस्यां तथा ब्रुवत्यां तु दुःखं मां महदाविशत् ।शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे ॥ ८ ॥

Segmented

तस्याम् तथा ब्रुवत्याम् तु दुःखम् माम् महद् आविशत् शोके यौधिष्ठिरे मग्ना न अहम् जीवितुम् उत्सहे

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
तथा तथा pos=i
ब्रुवत्याम् ब्रू pos=va,g=f,c=7,n=s,f=part
तु तु pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
महद् महत् pos=a,g=n,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan
शोके शोक pos=n,g=m,c=7,n=s
यौधिष्ठिरे यौधिष्ठिर pos=a,g=m,c=7,n=s
मग्ना मज्ज् pos=va,g=f,c=1,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
जीवितुम् जीव् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat