Original

इति ब्रुवाणा वाक्यानि सा मां नित्यमवेदयत् ।क्रुध्यन्तीं मां च संप्रेक्ष्य समशङ्कत मां त्वयि ॥ ७ ॥

Segmented

इति ब्रुवाणा वाक्यानि सा माम् नित्यम् अवेदयत् क्रुध्यन्तीम् माम् च सम्प्रेक्ष्य समशङ्कत माम् त्वयि

Analysis

Word Lemma Parse
इति इति pos=i
ब्रुवाणा ब्रू pos=va,g=f,c=1,n=s,f=part
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
सा तद् pos=n,g=f,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
नित्यम् नित्यम् pos=i
अवेदयत् वेदय् pos=v,p=3,n=s,l=lan
क्रुध्यन्तीम् क्रुध् pos=va,g=f,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
समशङ्कत संशङ्क् pos=v,p=3,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s