Original

सैरन्ध्री प्रियसंवासान्नित्यं करुणवेदिनी ।अस्मिन्राजकुले चेमौ तुल्यकालनिवासिनौ ॥ ६ ॥

Segmented

सैरन्ध्री प्रिय-संवासात् नित्यम् करुण-वेदिन् अस्मिन् राज-कुले च इमौ तुल्य-काल-निवासिनः

Analysis

Word Lemma Parse
सैरन्ध्री सैरन्ध्री pos=n,g=f,c=1,n=s
प्रिय प्रिय pos=a,comp=y
संवासात् संवास pos=n,g=m,c=5,n=s
नित्यम् नित्यम् pos=i
करुण करुण pos=a,comp=y
वेदिन् वेदिन् pos=a,g=f,c=1,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
राज राजन् pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
pos=i
इमौ इदम् pos=n,g=m,c=1,n=d
तुल्य तुल्य pos=a,comp=y
काल काल pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=1,n=d