Original

स्नेहात्संवासजान्मन्ये सूदमेषा शुचिस्मिता ।योध्यमानं महावीर्यैरिमं समनुशोचति ॥ ४ ॥

Segmented

स्नेहात् संवास-जाम् मन्ये सूदम् एषा शुचि-स्मिता योध्यमानम् महा-वीर्यैः इमम् समनुशोचति

Analysis

Word Lemma Parse
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
संवास संवास pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
मन्ये मन् pos=v,p=1,n=s,l=lat
सूदम् सूद pos=n,g=m,c=2,n=s
एषा एतद् pos=n,g=f,c=1,n=s
शुचि शुचि pos=a,comp=y
स्मिता स्मित pos=n,g=f,c=1,n=s
योध्यमानम् योधय् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
वीर्यैः वीर्य pos=n,g=m,c=3,n=p
इमम् इदम् pos=n,g=m,c=2,n=s
समनुशोचति समनुशुच् pos=v,p=3,n=s,l=lat