Original

युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत ।शोषयन्ति शरीरं मे किं नु दुःखमतः परम् ॥ ३६ ॥

Segmented

युष्मासु ध्रियमाणेषु दुःखानि विविधानि उत शोषयन्ति शरीरम् मे किम् नु दुःखम् अतः परम्

Analysis

Word Lemma Parse
युष्मासु त्वद् pos=n,g=,c=7,n=p
ध्रियमाणेषु धृ pos=va,g=m,c=7,n=p,f=part
दुःखानि दुःख pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
उत उत pos=i
शोषयन्ति शोषय् pos=v,p=3,n=p,l=lat
शरीरम् शरीर pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
अतः अतस् pos=i
परम् परम् pos=i