Original

अपश्यमेनं श्रीमन्तं मत्स्यं भ्राजिष्णुमुत्तमम् ।विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनः ॥ ३३ ॥

Segmented

अपश्यम् एनम् श्रीमन्तम् मत्स्यम् भ्राजिष्णुम् उत्तमम् विराटम् उपतिष्ठन्तम् दर्शयन्तम् च वाजिनः

Analysis

Word Lemma Parse
अपश्यम् पश् pos=v,p=1,n=s,l=lan
एनम् एनद् pos=n,g=m,c=2,n=s
श्रीमन्तम् श्रीमत् pos=a,g=m,c=2,n=s
मत्स्यम् मत्स्य pos=n,g=m,c=2,n=s
भ्राजिष्णुम् भ्राजिष्णु pos=a,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
विराटम् विराट pos=n,g=m,c=2,n=s
उपतिष्ठन्तम् उपस्था pos=va,g=m,c=2,n=s,f=part
दर्शयन्तम् दर्शय् pos=va,g=m,c=2,n=s,f=part
pos=i
वाजिनः वाजिन् pos=n,g=m,c=2,n=p