Original

अभ्यकीर्यन्त वृन्दानि दामग्रन्थिमुदीक्षताम् ।विनयन्तं जवेनाश्वान्महाराजस्य पश्यतः ॥ ३२ ॥

Segmented

अभ्यकीर्यन्त वृन्दानि दामग्रन्थिम् उदीक्षताम् विनयन्तम् जवेन अश्वान् महा-राजस्य पश्यतः

Analysis

Word Lemma Parse
अभ्यकीर्यन्त अभिकृ pos=v,p=3,n=p,l=lan
वृन्दानि वृन्द pos=n,g=n,c=1,n=p
दामग्रन्थिम् दामग्रन्थि pos=n,g=m,c=2,n=s
उदीक्षताम् उदीक्ष् pos=va,g=m,c=6,n=p,f=part
विनयन्तम् विनी pos=va,g=m,c=2,n=s,f=part
जवेन जव pos=n,g=m,c=3,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part