Original

यस्त्रिभिर्नित्यसंपन्नो रूपेणास्त्रेण मेधया ।सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् ॥ ३१ ॥

Segmented

यः त्रिभिः नित्य-सम्पन्नः रूपेण अस्त्रेण मेधया सो ऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=n,c=3,n=p
नित्य नित्य pos=a,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
रूपेण रूप pos=n,g=n,c=3,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
मेधया मेधा pos=n,g=f,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽश्वबन्धो अश्वबन्ध pos=n,g=m,c=1,n=s
विराटस्य विराट pos=n,g=m,c=6,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
कालस्य काल pos=n,g=m,c=6,n=s
पर्ययम् पर्यय pos=n,g=m,c=2,n=s