Original

तं दृष्ट्वा व्यापृतं गोषु वत्सचर्मक्षपाशयम् ।सहदेवं युधां श्रेष्ठं किं नु जीवामि पाण्डव ॥ ३० ॥

Segmented

तम् दृष्ट्वा व्यापृतम् गोषु वत्स-चर्म-क्षपा-आशयम् सहदेवम् युधाम् श्रेष्ठम् किम् नु जीवामि पाण्डव

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
व्यापृतम् व्यापृत pos=a,g=m,c=2,n=s
गोषु गो pos=n,g=,c=7,n=p
वत्स वत्स pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
क्षपा क्षपा pos=n,comp=y
आशयम् आशय pos=n,g=m,c=2,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
युधाम् युध् pos=n,g=m,c=6,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
जीवामि जीव् pos=v,p=1,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s