Original

ह्रीनिषेधो मधुरवाग्धार्मिकश्च प्रियश्च मे ।स तेऽरण्येषु बोद्धव्यो याज्ञसेनि क्षपास्वपि ॥ २९ ॥

Segmented

ह्री-निषेधः मधुर-वाच् धार्मिकः च प्रियः च मे स ते ऽरण्येषु बोद्धव्यो याज्ञसेनि क्षपासु अपि

Analysis

Word Lemma Parse
ह्री ह्री pos=n,comp=y
निषेधः निषेध pos=n,g=m,c=1,n=s
मधुर मधुर pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
pos=i
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽरण्येषु अरण्य pos=n,g=n,c=7,n=p
बोद्धव्यो बुध् pos=va,g=m,c=1,n=s,f=krtya
याज्ञसेनि याज्ञसेनी pos=n,g=f,c=8,n=s
क्षपासु क्षपा pos=n,g=f,c=7,n=p
अपि अपि pos=i