Original

सहदेवं हि मे वीरं नित्यमार्या प्रशंसति ।महाभिजनसंपन्नो वृत्तवाञ्शीलवानिति ॥ २८ ॥

Segmented

सहदेवम् हि मे वीरम् नित्यम् आर्या प्रशंसति महा-अभिजन-सम्पन्नः वृत्तवाञ् शीलवान् इति

Analysis

Word Lemma Parse
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
आर्या आर्य pos=a,g=f,c=1,n=s
प्रशंसति प्रशंस् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
अभिजन अभिजन pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
वृत्तवाञ् वृत्तवत् pos=a,g=m,c=1,n=s
शीलवान् शीलवत् pos=a,g=m,c=1,n=s
इति इति pos=i