Original

संरब्धं रक्तनेपथ्यं गोपालानां पुरोगमम् ।विराटमभिनन्दन्तमथ मे भवति ज्वरः ॥ २७ ॥

Segmented

संरब्धम् रक्त-नेपथ्यम् गोपालानाम् पुरोगमम् विराटम् अभिनन्दन्तम् अथ मे भवति ज्वरः

Analysis

Word Lemma Parse
संरब्धम् संरभ् pos=va,g=m,c=2,n=s,f=part
रक्त रक्त pos=a,comp=y
नेपथ्यम् नेपथ्य pos=n,g=m,c=2,n=s
गोपालानाम् गोपाल pos=n,g=m,c=6,n=p
पुरोगमम् पुरोगम pos=a,g=m,c=2,n=s
विराटम् विराट pos=n,g=m,c=2,n=s
अभिनन्दन्तम् अभिनन्द् pos=va,g=m,c=2,n=s,f=part
अथ अथ pos=i
मे मद् pos=n,g=,c=6,n=s
भवति भू pos=v,p=3,n=s,l=lat
ज्वरः ज्वर pos=n,g=m,c=1,n=s